B 326-24 Gaṇakamaṇḍana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/24
Title: Gaṇakamaṇḍana
Dimensions: 20.1 x 8.8 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/635
Remarks:
Reel No. B 326-24 Inventory No. 20948
Title Gaṇakamaṇḍana
Author Naṃdikeśvara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 20.1 x 8.8 cm
Folios 27
Lines per Folio 10–11
Foliation figures in the lower right-hand margins of verso beneth the Rāmaḥ
Place of Deposit NAK
Accession No. 5/635
Manuscript Features
Missing fol. 4, 9, 19, 20,
Stamp Nepal National Library,
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
natvā durgā gaṇeśaṃ ca śrīmad vedāṃgarā[yā]tmajaḥ (!) ||
naṃdikeśvara saṃjño ʼhaṃ vakṣe gaṇakamaṃḍanam || 1 ||
(2)aśvinī bharaṇī caiva kṛtikā rohiṇī mṛgaḥ ||
ādrāpunarvasupuṣyo ʼśleṣācaivamaghā tathā || 2 ||
pūrvāphottaraphāhasta(3)ś citrāsvātiviśākhikāḥ ||
rādhājyeṣṭhā ca mūlarkṣaṃ pūrvāṣāḍhottrarā tathā || 3 ||
abhijichravaṇa(!) caiva dhaniṣṭhā śatatā(4)rakāḥ ||
pūrvābhādrottarābhādrer cāṃtimaṃ bhaṃtu revatī || 4 ||(fol. 1v1–4)
«Sub: colophon:»
iti śṛimad vedāṃgarāyātmaja naṃdikeśvaravircite gaṇkamaṃḍane vivāhamelakādi vadhūpraveśāṃtaṃ ṣaṣṭhodhyāyaḥ || || (fol. 26r6–7)
End
śubho pūrvapraveśaḥ syād āraṃbhakṣaiḥ karojhitaiḥ (!) ||
sāśvimūlācyutair anyaḥ sa pūrvas tu mṛdu dhruvaiḥ || 21 ||
śruti ⟨ti⟩traye (!) dhruvarkṣe ca, mṛdusvātikarejyabhe ||
navyadurgapure cādau vieśed riktār avarjjitaiḥ || 22 || (!)
pūrvābhādro rāhvendu tulya koṣṭe ʼsmin yatra syāc ca ya donakāḥ ||
nāḍyaḥ pratipado ʼtrandor darśanaṃ nānyathā bhavet || 23 || (fol. 27r8–27v)
Microfilm Details
Reel No. B 326/24
Date of Filming 20-07-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 14-09-2004
Bibliography