B 326-24 Gaṇakamaṇḍana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/24
Title: Gaṇakamaṇḍana
Dimensions: 20.1 x 8.8 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/635
Remarks:


Reel No. B 326-24 Inventory No. 20948

Title Gaṇakamaṇḍana

Author Naṃdikeśvara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.1 x 8.8 cm

Folios 27

Lines per Folio 10–11

Foliation figures in the lower right-hand margins of verso beneth the Rāmaḥ

Place of Deposit NAK

Accession No. 5/635

Manuscript Features

Missing fol. 4, 9, 19, 20,

Stamp Nepal National Library,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

natvā durgā gaṇeśaṃ ca śrīmad vedāṃgarā[yā]tmajaḥ (!) ||

naṃdikeśvara saṃjño ʼhaṃ vakṣe gaṇakamaṃḍanam || 1 ||

(2)aśvinī bharaṇī caiva kṛtikā rohiṇī mṛgaḥ ||

ādrāpunarvasupuṣyo ʼśleṣācaivamaghā tathā || 2 ||

pūrvāphottaraphāhasta(3)ś citrāsvātiviśākhikāḥ ||

rādhājyeṣṭhā ca mūlarkṣaṃ pūrvāṣāḍhottrarā tathā || 3 ||

abhijichravaṇa(!) caiva dhaniṣṭhā śatatā(4)rakāḥ ||

pūrvābhādrottarābhādrer cāṃtimaṃ bhaṃtu revatī || 4 ||(fol. 1v1–4)

«Sub: colophon:»

iti śṛimad vedāṃgarāyātmaja naṃdikeśvaravircite gaṇkamaṃḍane vivāhamelakādi vadhūpraveśāṃtaṃ ṣaṣṭhodhyāyaḥ || || (fol. 26r6–7)

End

śubho pūrvapraveśaḥ syād āraṃbhakṣaiḥ karojhitaiḥ (!) ||

sāśvimūlācyutair anyaḥ sa pūrvas tu mṛdu dhruvaiḥ || 21 ||

śruti ⟨ti⟩traye (!) dhruvarkṣe ca, mṛdusvātikarejyabhe ||

navyadurgapure cādau vieśed riktār avarjjitaiḥ || 22 || (!)

pūrvābhādro rāhvendu tulya koṣṭe ʼsmin yatra syāc ca ya donakāḥ ||

nāḍyaḥ pratipado ʼtrandor darśanaṃ nānyathā bhavet || 23 || (fol. 27r8–27v)

Microfilm Details

Reel No. B 326/24

Date of Filming 20-07-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 14-09-2004

Bibliography